Śrīkoṣa
Chapter 8

Verse 8.14

ज्ञातव्या साधकेनैवं परां सिद्धिमभीप्सता।
गायत्री कुण्डरूपेयं चतुर्विंशतिधा स्थिता॥ 8.14 ॥