Śrīkoṣa
Chapter 8

Verse 8.20

करोति बिन्दुयुग्मस्था नित्यमेषा मदिच्छया।
ब्रह्मलोकं स्थिता भित्त्वा गता मूर्ध्ना ममालयम्॥ 8.20 ॥