Śrīkoṣa
Chapter 8

Verse 8.21

पितृयानं च वामे स्याद् देवयानं च दक्षिणे।
मध्यमे ब्रह्मणो मार्गो मुक्तये सैवमीरिता॥ 8.21 ॥