Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 8
Verse 8.22
Previous
Next
Original
साऽग्निरूपा व्रजत्यूर्ध्वं सोमरूपा व्रजत्यधः।
वामदक्षिणतो हित्वा स्थिता व्याप्य जगत्त्रयम्॥ 8.22 ॥
Previous Verse
Next Verse