Śrīkoṣa
Chapter 8

Verse 8.26

तस्मात् कुण्डेऽत्र होतव्यं विधिदृष्टेन वर्त्मना।
सुसंस्कृते यथा क्षेत्रे फलं प्राप्नोति कर्षकः॥ 8.26 ॥