Śrīkoṣa
Chapter 8

Verse 8.28

होतव्यं संस्कृते तस्मादग्नौ नासंस्कृते बुधैः।
शिष्यस्यैव तु संस्कारो वह्नेराज्यस्य वाऽत्र यः॥ 8.28 ॥