Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 8
Verse 8.33
Previous
Next
Original
साभिलाषामृतुस्नातां फुल्लपङ्गजधारिणीम्।
एवं च चिन्तयेत् सौम्यं सदा प्रहसिताननम्॥ 8.33 ॥
Previous Verse
Next Verse