Śrīkoṣa
Chapter 8

Verse 8.42

क्रमात् तनूकृताग्रोऽधो नाडी स्याच्चतुरङ्गुला।
स्वयं निपतितः शुष्को दग्धो भग्नश्च दन्तिना॥ 8.42 ॥