Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 8
Verse 8.42
Previous
Next
Original
क्रमात् तनूकृताग्रोऽधो नाडी स्याच्चतुरङ्गुला।
स्वयं निपतितः शुष्को दग्धो भग्नश्च दन्तिना॥ 8.42 ॥
Previous Verse
Next Verse