Śrīkoṣa
Chapter 8

Verse 8.45

ब्रह्मवर्चसकृद् ब्राह्मो जुहूर्ब्राह्मी सदा भवेत्।
ऋग्वेदाद्यास्त्रयो वेदा ब्रह्माद्याश्चैव देवताः॥ 8.45 ॥