Śrīkoṣa
Chapter 8

Verse 8.50

चतुरङ्गुलविस्तारं मुखं पञ्चाङ्गुलं तथा।
समायामं तु कर्तव्यं शुभं हंसमुखाकृति॥ 8.50 ॥