Śrīkoṣa
Chapter 8

Verse 8.51

धाराकुल्या च तन्मध्ये वृत्तगर्तप्रवेशिनी।
कण्ठे कनीयसी नाहं सुषिरं तस्य कल्पयेत्॥ 8.51 ॥