Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 8
Verse 8.52
Previous
Next
Original
धारा स्यात्तदधोभागे दण्डमूले च युक्तितः।
शेषं दण्डं सुवृत्तं च क्रमेणाग्रं तनूकृतम्॥ 8.52 ॥
Previous Verse
Next Verse