Śrīkoṣa
Chapter 8

Verse 8.52

धारा स्यात्तदधोभागे दण्डमूले च युक्तितः।
शेषं दण्डं सुवृत्तं च क्रमेणाग्रं तनूकृतम्॥ 8.52 ॥