Śrīkoṣa
Chapter 8

Verse 8.58

तारोपस्तीर्णया नित्यं तया पक्वं तु होमयेत्।
प्राणापानस्वरूपौ च स्रुक्स्रुवौ कथितावुभौ॥ 8.58 ॥