Śrīkoṣa
Chapter 8

Verse 8.64

शोषदाहामृतप्लावकाठिन्यपरिकल्पनैः।
तत्तद्बीजकृतैः शोध्यं वह्नेरायतनं सदा॥ 8.64 ॥