Śrīkoṣa
Chapter 8

Verse 8.66

स्निग्धे प्रदक्षिणवर्ते सुसमिद्धे हुताशने।
विधूमे लेलिहाने च होतव्यं कर्मसिद्धये॥ 8.66 ॥