Śrīkoṣa
Chapter 8

Verse 8.67

अल्पतेजाश्च रूक्षश्च शुक्लः कृष्णश्च योऽनलः।
भूलेही विष्फुलिङ्गी च दुर्गन्धश्च न शस्यते॥ 8.67 ॥