Śrīkoṣa
Chapter 8

Verse 8.68

रूपादिभेदतः काली कराली च मनोजवा।
लोहिता चार्धधूम्रा च ज्वाला चाथ स्फुलिङगिनी॥ 8.68 ॥