Śrīkoṣa
Chapter 8

Verse 8.74

एकैकं चैव होतव्यं पुष्पाणां समिधां तथा।
चतुर्गृहीतमापूर्य स्रुवेणाज्यं महास्रुचा॥ 8.74 ॥