Śrīkoṣa
Chapter 8

Verse 8.79

जुहुयाद्देवतीर्थेन कनिष्ठामूलवर्तिना।
स्रुवेणैव द्रवद्रव्यं दधिक्षीरादि सर्वदा॥ 8.79 ॥