Śrīkoṣa
Chapter 8

Verse 8.83

पक्वमन्यच्च होतव्यं समिदादि यथाक्रमम्।
आघारवत् क्रमो ह्येष कर्तव्यः सिद्धिमीप्सता॥ 8.83 ॥