Śrīkoṣa
Chapter 9

Verse 9.4

तोरणध्वजसंयुक्तं वितानादिविभूषितम्।
समङ्गलाङ्कुरादर्शलाजकुम्भाष्टमङ्गलम्॥ 9.4 ॥