Śrīkoṣa
Chapter 9

Verse 9.9

समं षोडशधा भङ्क्त्वा सूत्राण्यास्फाल्य भद्रकम्।
आलिखेन्मण्डलं तत्र चतुरश्रं सुशोभनम्॥ 9.9 ॥