Śrīkoṣa
Chapter 9

Verse 9.10

पञ्चवर्णैश्चतुर्द्वारं सिताब्जं तत् सपीठकम्।
चतुर्भिर्नवकैः पद्मं पीठं पङ्क्यैकया बहिः॥ 9.10 ॥