Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 9
Verse 9.15
Previous
Next
Original
द्वेऽन्तर्बहिश्च चत्वारि द्वारे द्वारे तु मार्जयेत्।
त्रीण्येकं चैव शोभार्थमुपशोभार्थमन्यथा॥ 9.15 ॥
Previous Verse
Next Verse