Śrīkoṣa
Chapter 9

Verse 9.16

षड्‌भिः कोणं लतापत्रवितानैर्वीथिरुज्ज्वला।
एकहस्तं द्विहस्तं च चतुर्हस्तं च भद्रकम्॥ 9.16 ॥