Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 9
Verse 9.17
Previous
Next
Original
ततोऽधिकं तु चक्राब्जमष्टहस्तान्तमिष्यते।
द्वादशारत्निका वेदिर्दशाष्टारत्निरेव वा॥ 9.17 ॥
Previous Verse
Next Verse