Śrīkoṣa
Chapter 9

Verse 9.25

तत्र स्थानानि कल्प्यानि दिक्पालानां यथाक्रमम्।
चतुरश्राणि सर्वाणि तालमात्राणि कल्पयेत्॥ 9.25 ॥