Śrīkoṣa
Chapter 9

Verse 9.26

बहिर्द्वारादि कर्तव्यं चतुरश्रं यथोदितम्।
एवं मण्डलामालिख्य रजोभिः पूरयेत् क्रमात्॥ 9.26 ॥