Śrīkoṣa
Chapter 9

Verse 9.28

पृथुलारुणमध्यानि पीतान्येव यथाक्रमम्।
केसराण्यच्छबिन्द्वग्राण्युज्ज्वलानि प्रकल्पयेत्॥ 9.28 ॥