Śrīkoṣa
Chapter 9

Verse 9.31

शोभा रक्तोपशोभा तु पीता नीलं च कोणकम्।
भद्रकेऽन्यद्यथाशोभं सर्ववर्णैस्तु कल्पयेत्॥ 9.31 ॥