Śrīkoṣa
Chapter 9

Verse 9.32

चक्राब्जेऽपि तथा पद्मं त्रिधा नाभिमथालिखेत्।
सितरक्तासितैः पीताः सर्वेऽराः सितसन्धयः॥ 9.32 ॥