Śrīkoṣa
Chapter 9

Verse 9.34

पीताच्छपाटलश्यामकृष्णरेखास्तु तद्बहिः।
सितरक्तासितास्तिस्रो भद्रके विहिताः क्रमात्॥ 9.34 ॥