Śrīkoṣa
Chapter 9

Verse 9.40

प्रमादाद्यत्र शिष्याणां मण्डलस्य तु लेखने।
ग्रन्थ्यादि स्यादतन्द्री तु समये कुशलो गुरुः॥ 9.40 ॥