Śrīkoṣa
Chapter 1

Verse 1.6

महत् कौतूहलं श्रोतुमविज्ञेयं नचेन्मया।
इति पृष्टोऽब्रवीत् सिद्धो हरिं ध्यात्वा कृताञ्जलिः॥ 1.6 ॥