Śrīkoṣa
Chapter 9

Verse 9.45

कुड्ये पटे च तच्तक्रं लिखितं मानयोगतः।
पूजनीयं गृहे नित्यं क्षुद्रभूतादिशान्तये॥ 9.45 ॥