Śrīkoṣa
Chapter 9

Verse 9.50

बहिरावरणं त्वल्पे कल्पनीयं यथेप्सितम्।
वर्णाः सितारुणाः पीताः पृष्णाः शान्त्यादिदेवताः॥ 9.50 ॥