Śrīkoṣa
Chapter 9

Verse 9.54

व्यापिनी तु परा शक्तिररूपा सर्वतोमुखी।
अविमुक्तस्तया देवो द्रष्टव्यः साधकैः सदा॥ 9.54 ॥