Śrīkoṣa
Chapter 9

Verse 9.62

मरुतः कण्टका नालं ग्रन्थिर्गुणमयो महान्।
बुद्धिभेदा दलान्यष्टौ धर्माधर्मादयस्ततः॥ 9.62 ॥