Śrīkoṣa
Chapter 9

Verse 9.68

मरुतो दलसन्धिस्था रेणवो ग्रहतारकाः।
दलान्तराग्ररेखासु सरितः सागरास्तथा॥ 9.68 ॥