Śrīkoṣa
Chapter 9

Verse 9.72

सूत्रं प्रजापतिः पत्रमूले प्राणादिवायवः।
चक्रमण्डलमध्यस्थ आत्मा सर्वेश्वरो हरिः॥ 9.72 ॥