Śrīkoṣa
Chapter 10

Verse 10.11

यत्नोऽर्थो वाऽधिको यस्य फलं तस्याधिकं तथा।
वित्तशाठ्यं तु यः कुर्यान्नरके स पतेद् ध्रुवम्॥ 10.11 ॥