Śrīkoṣa
Chapter 10

Verse 10.12

वैष्णवैरभ्यनुज्ञातो दीक्षितैः कुशलैः सह।
स्नात्वाऽऽचम्य शुचिर्भूत्वा कृतिनित्यः स्वलंकृतः॥ 10.12 ॥