Śrīkoṣa
Chapter 10

Verse 10.13

यागार्थं कल्पितां भूमिमाचार्यः स्वयमाविशेत्।
सञ्चिन्त्य मनसा देवं सकलं मण्डलात्मकम्॥ 10.13 ॥