Śrīkoṣa
Chapter 10

Verse 10.15

मूलेन विकिरान् जप्त्वा पञ्चगव्यं तु साधयेत्।
गोमूत्रं प्रणवेनैव विसर्गेण तु गोमयम्॥ 10.15 ॥