Śrīkoṣa
Chapter 10

Verse 10.16

बिन्द्वन्तेन पयो दद्याद्‌दधि दीर्घेण विष्णुना।
घृतमाद्येन शुद्धेन विष्णुबीजेन पूजयेत्॥ 10.16 ॥