Śrīkoṣa
Chapter 10

Verse 10.23

वर्धन्यां चासने सिद्धे तस्मादावाहनं भवेत्।
आज्येऽर्घ्ये च प्रणीतायां स्रुक्स्रुवेषु विशेषतः॥ 10.24 ॥