Śrīkoṣa
Chapter 10

Verse 10.24

पञ्चगव्ये चरौ कुण्डे मण्डले विष्णुहस्तके।
पूजयित्वा तथा साङ्गं कलशस्थं तु केशवम्॥ 10.25 ॥