Śrīkoṣa
Chapter 10

Verse 10.29

सम्मृज्य मूर्तिभिश्चाग्नौ संस्कृते श्रपयेच्चरुम्।
मूलेन मूर्तिभिश्चाग्नौ संस्कृते श्रपयेच्चरुम्॥ 10.30 ॥