Śrīkoṣa
Chapter 10

Verse 10.34

तच्छेषेण बलिं पीत्वा पञ्चगव्यं चतुर्थकम्।
प्रणवेन पुरा पीत्वा पञ्चगव्यं चतुर्थकम्॥ 10.35 ॥