Śrīkoṣa
Chapter 10

Verse 10.47

कर्णिका तलमध्यं तु पर्वाण्यस्य तु केसराः।
अग्निस्थानं च मध्येऽत्र तन्मध्ये केशवः स्थितः॥ 10.48 ॥